तस्मात पूर्वदिशाभागे नाम्ना बिल्वहरिः स्मृतः । तत्र स्नात्वा नरो देवी मुच्यते च ऋणत्रयात ।। 1।।
शत्रुतो न भयं तस्य विलवतीर्थस्य दर्शनात । आमायां माधवमासि यात्रा सांवत्सरी भवेत् ।। 2।।
तस्मात पूर्वदिशाभागे नाम्ना बिल्वहरिः स्मृतः । तत्र स्नात्वा नरो देवी मुच्यते च ऋणत्रयात ।। 1।।
शत्रुतो न भयं तस्य विलवतीर्थस्य दर्शनात । आमायां माधवमासि यात्रा सांवत्सरी भवेत् ।। 2।।