।।श्री विद्याकुण्ड।।

17 March, 2021

जन्मस्थानात्पूर्वभागे विद्याकुण्डस्य चोत्तमम ।  वशिष्टाद्रामचन्द्रस्य विद्या प्राप्ताश्तुर्दशाः ।। 1।।

सौराशैवाश्च गाणेशा वैष्णवाः शक्तिकास्तथा ।  सिद्धा भवन्ति मन्त्राश्च जपस्तत्रैव पार्वती ।। 2।।

।। मणिपर्वत।।

17 March, 2021

विद्याकुण्डातपश्चिमे च पर्वतो राजते प्रिये ।  जानक्याश्च विहाराय रामचन्द्रस्य चाज्ञया ।।1।।

गरुड़ेन समानीतः पर्वतो मणिसंज्ञकः ।  तस्य दर्शनमात्रेन करस्थात्सर्वसिद्धयः ।। 2।।

।। श्री पुण्यहरि।।

17 March, 2021

तस्मात पुण्यहरिर्नाम पुण्यतीर्थ सरोग्रतः ।  तस्मिनकुण्डेनरःस्नात्वा सर्वान्कामनवाप्नुयात ।। 1।।

रविवारे विशेषेणं यात्रा तस्य विधीयते।  स्नात्वा दत्वा च विधिवत पांडुरोगादि नश्यति ।।2।।

।।श्रीवशिष्ठ कुण्ड।।

17 March, 2021

जन्मस्थानतपस्चिमे तु कुण्ड पापप्रणाशनम ।  वसिष्ठस्य निवसास्तु सरून्घत्याक्ष पार्वती ।। 1।।

सर्वकामफलप्राप्तिजार्यते नात्र संशय ।  भाद्र मासे सिते पक्षे यात्रा सांवत्सरी भवेत् ।।2।।

।।नंदीग्राम एवं भरतकुण्ड।।

17 March, 2021

अयोध्या दक्षिणेभागे नन्दीग्रामो बरानने । नन्दीग्रामे वस्तपूर्व भरतोरघुवंशजः।।1।।

रामचन्द्रं हृदियायनिरमलात्मा जितेन्द्रिय ।  तत्र स्नानं तथा श्राद्धं सर्वमक्षयतां ब्रजेत ।। 2।।

।। बिल्वहरि।।

17 March, 2021

तस्मात पूर्वदिशाभागे नाम्ना बिल्वहरिः स्मृतः ।  तत्र स्नात्वा नरो देवी मुच्यते च ऋणत्रयात ।। 1।।

शत्रुतो न भयं तस्य विलवतीर्थस्य दर्शनात ।  आमायां माधवमासि यात्रा सांवत्सरी भवेत् ।। 2।।

।। श्रीमनोरमा तीर्थ।।

17 March, 2021

मखस्थानं महापुण्य यत्र पुण्या मनोरमा ।  यत्र राजा दशरथो पुत्रेष्टि कृतवान् पूरा ।। 1।।

तेन पुण्यप्रभावेण जाता रामादयः सुताः ।  चैत्रस्य पूर्णिमायां तू यात्रा सांवत्सरी स्मृताः ।।2।।

।। श्री निर्मलीकुण्ड।।

17 March, 2021

ततः पश्चिमदिग्भागे निर्मलीकुण्डमुत्तमम् ।  यत्र वै तीर्थरजोअपि स्नातुमायाति नित्यशः ।। 1।।

अन्यानि यानि पापानि ब्रह्महत्या समानिच ।  तानि सर्वाणि  नश्यन्ति निर्मलीकुण्डमज्जनात ।। 2।।

।। श्रीगुप्तहरी।।

17 March, 2021

तीर्थे तू पश्चिमभागे गोप्रतारेराभिथं महत् ।  विष्णुस्थानं च तत्रैव नाम्ना गुप्तहरिः स्मृतः ।। 1।।

यस्मिन् रामाज्ञया देवी साकेतनरौजनाः ।  जगाम स्वर्गतुलं निमज्य परमात्मसि ।। 2।।

।। सहस्त्राधारा व श्रीलक्ष्मण मंदिर।।

17 March, 2021

पापमोचनतीर्थातु पर्वतश्शरयुजले ।  सहस्रधारातीर्थे वै सर्वकिल्मिषनाशनम् ।।1।।

यस्मिन रामाज्ञया वीरो लक्ष्मणः परवीरहा । प्राणानुत्सृज्य योगेन यायौ शेषात्मतां पूरा ।। 2।।

।। सूर्यकुण्ड।।

17 March, 2021

घोषार्ककुन्डमपरं वैतरिण्यास्तु  दक्षिणे ।  सूर्यकुण्डमितिख्यातम सर्वकामार्थसिद्धिदम् ।।1।।

वणी कुष्ठी दरिद्रो वा दुःखकांतोहि यो नरः ।  करोति विधिवत स्नानं सर्वरोगैः प्रमुच्यते ।। 2।।

।। देवकाली।।

17 March, 2021

सूर्यकुण्डात्पश्चिमे तु दुर्गाकुण्डमनुत्तमम् ।  आद्या चाष्टभुजौ तत्र सर्व्वांछितदायिनी ।।1।।

सूर्यकुंड के पश्चिम दिशा में दुर्गाकुण्ड आदि शक्ति देवकली का स्थान है। 

।। सप्तसागर तीर्थ।।

17 March, 2021

अयोध्या मध्यभागे तु रम्यं पातकनाशकम् ।  सप्तसागविख्यातं सर्वकामार्थसिद्धिदम् ।। 1।।

यत्र स्नानेन मनुजः सर्वांकामानवाप्नुयात् ।  पौर्णिमास्यां समुद्रस्य स्नानघत्पुण्यमाप्नुयात् ।। 2।।

।।मत्तगजेन्द्र।।

17 March, 2021

तस्मात्पूर्वदिशाभागे वीरस्य शुभशंसिनः ।  स्नान मत्तगजेन्द्रस्य वर्तेते नियतात्मनः ।।1।।

कोशलारक्षणे दक्षो, दुष्टताडनतत्परः । यस्य दर्शन नृणां विह्नलेशो न जायते ।। 2 ।।

।। कनकभवन ।।

17 March, 2021

तस्मादुत्तरदिगभागे स्थले चैव मनोहरम् ।  सीताया भवनं दिव्यं नाम्ना कनकमंडपम् ।। 1।।

पितृदत्तं तू यत्स्थानं कन्यावैवाहिकोत्सवे । यत्र वै जानकीदेवी सखीभिः परिवारिता ।। 2।।

।। सीताकूप तीर्थ ।।

17 March, 2021

जन्मस्थानाच्च भो देवि अग्निकोणं विराजते । सीताकूपइति मिख्यातं ज्ञानकूपमितिश्रुतम ।।1।।

जलपान कृतं येन तस्य कूपस्य पारवती । स ज्ञानवान भवेल्लोको विवुधानां गुरुर्यथा ।। 2।।

।।श्री हनुमानगढ़ी मंदिर।।

17 March, 2021

तमेवमुक्त्वा ककुत्स्थो हनुमन्तमथाब्रवीत् ।

जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां वृथा कृथाः।। 32 ।।   वा.रा./उ./108 सर्ग

।। रत्नसिंहासन ।।

17 March, 2021

अयोध्यानगरे रम्ये रत्न मंडपमध्यगम् ।   ध्यायेतकल्पतरोर्मूले रत्नसिंहासन शुभमं ।। 1 ।।

तस्योपरि समसीनेजानकीसहितं हारीम् ।  विरासने समासीनं धनुर्बाणधर प्रभुम् ।। 2 ।।

।। श्री नागेश्वरनाथ मंदिर।।

17 March, 2021

The temple is dedicated to Lord Shri Nageshwar Nath, the presiding deity ofAyodhya. It is believed that this beautiful temple was built by Lord Rama’s son King Kusha. The Shivalinga present in the temple is quite ancient.

श्रीचन्द्रहरि मंदिर

17 March, 2021

अयोध्या सप्तहरयः वर्तते पुण्यराशयः।  गुप्तहरि चक्रहरि स्तथा विष्णुहरिः प्रिये ।। 1 ।।

धर्महरि बिल्वहरि स्तथा पुण्यहरि शुभ:। तस्मांश्चंद्रहरे पूजा कर्तव्या च विचक्षणैः।। 2 ।।